Sanskrit Segmenter Summary


Input: यस्मिंस् तच् छ्रूयते सत्यं ज्योतिर् ब्रह्म सनातनम्
Chunks: yasmin tacchrūyate satyam jyotiḥ brahma sanātanam
UndoSH SelectionsUoH Analysis

yasmin tacchrūyate satyam jyoti brahma sanātanam 
yasmin
tat
śrūyate
satyam
jyotiḥ
brahma
sana
jyotiḥ
brahma
ātanam
jyā
ātanam
jyā
ūtiḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria